The Brihadaranyaka Upanishad - 17. Swami Krishnananda.

 ========================================================================


Chinmaya Mission

It is a great joy to share news of the completion of the 18th Vedanta Course. Under the guidance of Pujya Guruji Swami Tejomayananda, in the hallowed portals of Sandeepany Sadhanalaya, Powai, Mumbai, the batch of 26 Brahmacharins (8 Brahmacharinis and 18 Brahmacharis) began their journey on 14 January 2021 and successfully graduated on 30 October 2022.

To live the knowledge they have received, the passing out batch of Brahmacharins have been variously assigned to different Centres. This provides them with the perfect opportunity to serve in the field and immerse themselves in their sadhana, as they grow within.

We would like to express our collective gratitude to Pujya Guruji for the love and devotion with which he reared the 18th batch and wish each one of them the very best in their spiritual quest.

May Pujya Gurudev’s blessings be always on them!

=========================================================================

Wednesday, November 02, 2022. 06:00.

Chapter- II :

FIFTH BRAHMANA: 

MADHU-VIDYA – THE HONEY DOCTRINE :

Post-17.

======================================================================

Chapter II - FIFTH BRAHMANA: MADHU-VIDYA – THE HONEY DOCTRINE 

There is an interesting story behind this knowledge.

========================================================================

Mantram-5 :

"ayaṁ ādityaḥ sarveṣām bhūtānām madhu; 

asyādityasya sarvāṇi bhūtāni madhu; 

yaś cāyam asminn āditye tejomayo'mṛtamayaḥ puruṣaḥ, 

yaś cāyam adhyātmaṁ cākṣuṣas tejomayo'mṛtamayaḥ puruṣaḥ, 

ayam eva sa yo'yam ātmā, idam amṛtam, idam brahma, idaṁ sarvam."

Ayaṁ vāyuḥ sarveṣāṁ bhūtānām madhu: 

Now, the sun is connected with the eye. We are able to see things on account of the principle of the sun that is present in our eyes and the connecting link between the sun and the eyes in again the same Puruṣha. Wherever you see the connecting link between the macrocosmic and the microcosmic you find the same Puruṣha. So, the one Being is the active, energising Reality of any aspect of the cosmos as well as the corresponding aspect of the individual. So, here the sun and the eye are correlated.

-------------------------------------------------------------------------------------------------------------------------

Mantram-6 :

"imā disaḥ sarveṣām bhūtānām madhu; 

āsāṁ diśāṁ sarvāṇi bhūtāni madhu; 

yaś cāyam āsu dikṣu tejomayo'mṛtamayaḥ puruṣaḥ, 

yaś cāyam adhyātmaṁ śrotraḥ prātiśrutkas tejomayo'mṛtamayaḥ puruṣaḥ, 

ayam eva sa yo'yam ātmā, idam amṛtam, idam brahma, idaṁ sarvam."

Mantram - 7 :

"ayaṁ candraḥ sarveṣām bhūtānām madhu; 

asya candrasya sarvāṇi bhūtāni madhu; 

yaś cāyam asmiṁs candre tejomayo'mṛtamayaḥ puruṣaḥ, 

yaś cāyam adhyātmam manasas tejomayo'mṛtamayaḥ puruṣaḥ, 

ayam eva sa yo'yam ātmā, idam amṛtam, idam brahma, idaṁ sarvam."

Mantram-8 :

"iyam vidyut sarveṣām bhūtānām madhu; 

asyai vidyutaḥ sarvāṇi bhūtāni madhu; 

yaś cāyam asyāṁ vidyuti tejomayo'mṛtamayaḥ puruṣaḥ, 

yaś cāyam adhyātmaṁ taijasas tejomayo'mṛtamayaḥ puruṣaḥ, 

ayam eva sa yo'yam  ātmā, idam amṛtam, idam brahma, idaṁ sarvam."

Mantram-9 :

"ayam stanayitnuḥ sarveṣām bhūtānām madhu; 

asya stanayitnoḥ sarvāṇi bhūtāni madhu; 

 cāyam asmin stanayitnau tejomayo'mṛtamayaḥ puruṣaḥ, 

yaś cāyam adhyātmaṁ śābdaḥ sauvaras tejomayo'mṛtamayaḥ puruṣaḥ, 

ayam eva sa yo'yam ātmā, idam amṛtam, idam brahma, idaṁ sarvam."

Mantram-10 :

"ayam ākāśaḥ sarveṣām bhūtānām madhu; 

asyākāśasya sarvāṇi bhūtāni madhu; 

yaś cāyam asminn ākāśe tejomayo'mṛtamayaḥ, 

puruṣaḥ, yaś cāyam adhyātmam hrdyākāṣaḥ tejomayo'mṛtamayaḥ puruṣaḥ, 

ayam eva sa yo'yam ātmā, idam amṛtam, idam brahma, idaṁ sarvam."

Likewise, the quarters of the heavens and the ears are correlated. The mind and the moon are correlated, and the Upaniṣhad goes on to correlate the light that is flashed forth by the lightning above and the light that is projected by the body by its own energy. The sounds that are made outside in the world are also causally connected with the effect as the sounds made in our own bodies by various functions. The space that is outside is not independent of the space in our own bodies. It is the same space that is operating inside also. The space in the heart within is the space that is outside. Both are internally connected.


*****

To be continued 

==========================================================================

Comments

Popular posts from this blog

The Brihadaranyaka Upanishad - Ch-1, Second Brahmana, Post-1 : Swami Krishnananda

The Brihadaranyaka Upanishad -1.7 Swami Krishnananda

The Brihadaranyaka Upanishad - Ch-1. Second Brahmana, The Creation of the Universe. : 4. Swami Krishnananda.